संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नह् - णहँ बन्धने दिवादिः + क्त्वा = नद्ध्वा
नह् - णहँ बन्धने दिवादिः + शानच् (पुं) = नह्यमानः
नह् - णहँ बन्धने दिवादिः + अनीयर् (पुं) = नद्धा
नह् - णहँ बन्धने दिवादिः + ल्युट् = नद्धः
नह् - णहँ बन्धने दिवादिः + घञ् = नाहः