संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नद् - णदँ अव्यक्ते शब्दे भ्वादिः + ल्युट् = नदनम्
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + क्त्वा = नदितुम्
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + ण्वुल् (पुं) = नाद्यः
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + क्त (पुं) = नदितः
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + अनीयर् (पुं) = नदम्