संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

धृष् - ञिधृषाँ प्रागल्भ्ये स्वादिः + घञ् = धर्षः
धृष् - ञिधृषाँ प्रागल्भ्ये स्वादिः + क्यप् (स्त्री) = धृष्यम्
धृष् - ञिधृषाँ प्रागल्भ्ये स्वादिः + क (पुं) = धृषः
धृष् - ञिधृषाँ प्रागल्भ्ये स्वादिः + क (पुं) = धर्षिता
धृष् - ञिधृषाँ प्रागल्भ्ये स्वादिः + ल्युट् = धृष्णुवती