संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + वर्च् - वर्चँ दीप्तौ भ्वादिः + अच् (नपुं) = दुर्वर्चनम्
दुस् + वर्च् - वर्चँ दीप्तौ भ्वादिः + तव्य (पुं) = दुर्वर्चितव्यः
दुस् + वर्च् - वर्चँ दीप्तौ भ्वादिः + तृच् (पुं) = दुर्वर्चनम्
दुस् + वर्च् - वर्चँ दीप्तौ भ्वादिः + क्त (स्त्री) = दुर्वर्चः
दुस् + वर्च् - वर्चँ दीप्तौ भ्वादिः + ण्वुल् (नपुं) = दुर्वर्चा