संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + गर्द् - गर्दँ शब्दे भ्वादिः + ल्यप् = दुर्गर्द्य
दुस् + गर्द् - गर्दँ शब्दे भ्वादिः + तव्य (नपुं) = दुर्गर्दितव्यम्
दुस् + गर्द् - गर्दँ शब्दे भ्वादिः + शतृँ (पुं) = दुर्गर्दितृ
दुस् + गर्द् - गर्दँ शब्दे भ्वादिः + घञ् = दुर्गर्दा
दुस् + गर्द् - गर्दँ शब्दे भ्वादिः + शतृँ (पुं) = दुर्गर्दितवत् / दुर्गर्दितवद्