संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + शतृँ (पुं) = दुष्क्लिन्दन्
दुस् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्यत् (पुं) = दुष्क्लिन्द्यः
दुस् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क (पुं) = दुष्क्लिन्दः
दुस् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क्तवतुँ (पुं) = दुष्क्लिन्दकम्
दुस् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क्त (पुं) = दुष्क्लिन्दितः