संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + इख् - इखँ गत्यर्थः भ्वादिः + ल्युट् = दुरेखन्
दुस् + इख् - इखँ गत्यर्थः भ्वादिः + घञ् = दुरिखः
दुस् + इख् - इखँ गत्यर्थः भ्वादिः + ल्यप् = दुरेखः
दुस् + इख् - इखँ गत्यर्थः भ्वादिः + तव्य (पुं) = दुरेखितव्या
दुस् + इख् - इखँ गत्यर्थः भ्वादिः + घञ् = दुरेखः