संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + अर्द् - अर्दँ गतौ याचने च भ्वादिः + शतृँ (स्त्री) = दुरर्दन्ती
दुस् + अर्द् - अर्दँ गतौ याचने च भ्वादिः + अच् (नपुं) = दुरर्दम्
दुस् + अर्द् - अर्दँ गतौ याचने च भ्वादिः + घञ् = दुरर्दः
दुस् + अर्द् - अर्दँ गतौ याचने च भ्वादिः + अ = दुरर्दा
दुस् + अर्द् - अर्दँ गतौ याचने च भ्वादिः + क्त (नपुं) = दुरर्दनीयः