संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ल्यप् = दुर्लिङ्खितवान्
दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + घञ् = दुर्लिङ्खः
दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ल्युट् = दुर्लिङ्खनम्
दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + शतृँ (स्त्री) = दुर्लिङ्खन्ती
दुर् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ण्वुल् (नपुं) = दुर्लिङ्खितुम्