संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्यत् (पुं) = दुष्क्लिन्द्यः
दुर् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्वुल् (स्त्री) = दुष्क्लिन्दितम्
दुर् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + अनीयर् (स्त्री) = दुष्क्लिन्दनीया
दुर् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + अनीयर् (पुं) = दुष्क्लिन्दिता
दुर् + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + तुमुँन् = दुष्क्लिन्दिका