संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दिव् - दिवुँ परिकूजने चुरादिः + ण्वुल् (पुं) = देवकः
दिव् - दिवुँ परिकूजने चुरादिः + अनीयर् (पुं) = देवनीयः
दिव् - दिवुँ परिकूजने चुरादिः + अच् (स्त्री) = देवयितुम् / देवितुम्
दिव् - दिवुँ परिकूजने चुरादिः + ल्युट् = देवनम्
दिव् - दिवुँ परिकूजने चुरादिः + क्तिन् = देवित्वा