संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दान् - दानँ खण्डने अवखण्डने भ्वादिः + क्त (पुं) = दानितः
दान् - दानँ खण्डने अवखण्डने भ्वादिः + घञ् = दीदांसनीयम्
दान् - दानँ खण्डने अवखण्डने भ्वादिः + क्त्वा = दीदांसित्वा
दान् - दानँ खण्डने अवखण्डने भ्वादिः + शतृँ (पुं) = दानन्
दान् - दानँ खण्डने अवखण्डने भ्वादिः + ल्युट् = दीदांसनम्