संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्वर् - ञित्वराँ सम्भ्रमे भ्वादिः + तुमुँन् = त्वरितवत्
त्वर् - ञित्वराँ सम्भ्रमे भ्वादिः + तव्य (पुं) = त्वरम्
त्वर् - ञित्वराँ सम्भ्रमे भ्वादिः + ण्वुल् (पुं) = त्वारः
त्वर् - ञित्वराँ सम्भ्रमे भ्वादिः + क्त (स्त्री) = त्वारकः
त्वर् - ञित्वराँ सम्भ्रमे भ्वादिः + क्तिन् = त्वरित्वा