संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'त्वष्टम्' इति रूपं 'त्वक्ष् - त्वक्षूँ तनूकरणे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?