संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुप् - तुपँ हिंसार्थः भ्वादिः + क्त (पुं) = तुपितः
तुप् - तुपँ हिंसार्थः भ्वादिः + क्त्वा = तुपित्वा
तुप् - तुपँ हिंसार्थः भ्वादिः + ण्यत् (पुं) = तोप्यः
तुप् - तुपँ हिंसार्थः भ्वादिः + तव्य (नपुं) = तोपितव्यम्
तुप् - तुपँ हिंसार्थः भ्वादिः + क्त्वा = तोपनीयम्