संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुण् - तुणँ कौटिल्ये तुदादिः + तव्य (नपुं) = तोणितव्यम्
तुण् - तुणँ कौटिल्ये तुदादिः + क (पुं) = तुणम्
तुण् - तुणँ कौटिल्ये तुदादिः + अनीयर् (पुं) = तोणनीयः
तुण् - तुणँ कौटिल्ये तुदादिः + तुमुँन् = तोणितुम्
तुण् - तुणँ कौटिल्ये तुदादिः + तव्य (पुं) = तुणितः