संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तल् - तलँ प्रतिष्ठायाम् चुरादिः + तव्य (पुं) = तालयितव्यः
तल् - तलँ प्रतिष्ठायाम् चुरादिः + अनीयर् (पुं) = ताल्यः
तल् - तलँ प्रतिष्ठायाम् चुरादिः + अनीयर् (नपुं) = तालयन्ती
तल् - तलँ प्रतिष्ठायाम् चुरादिः + शानच् (पुं) = तालयमानः
तल् - तलँ प्रतिष्ठायाम् चुरादिः + क्त (पुं) = तालितः