संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तङ्ग् - तगिँ गत्यर्थः भ्वादिः + अच् (नपुं) = तङ्गम्
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + ण्वुल् (पुं) = तङ्गकः
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + तुमुँन् = तङ्गिता
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + ल्युट् = तङ्गनीयः
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + तव्य (नपुं) = तङ्गः