संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुत् - जुतृँ भासणे भ्वादिः + तव्य (नपुं) = जोतितव्यम्
जुत् - जुतृँ भासणे भ्वादिः + क्तवतुँ (स्त्री) = जोतितवती
जुत् - जुतृँ भासणे भ्वादिः + क्त्वा = जोतित्री
जुत् - जुतृँ भासणे भ्वादिः + ण्यत् (स्त्री) = जोत्या
जुत् - जुतृँ भासणे भ्वादिः + तृच् (स्त्री) = जुता