संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जागृ - जागृ निद्राक्षये अदादिः + तृच् (नपुं) = जागरितृ
जागृ - जागृ निद्राक्षये अदादिः + घञ् = जागरितम्
जागृ - जागृ निद्राक्षये अदादिः + क्तवतुँ (पुं) = जागरितवान्
जागृ - जागृ निद्राक्षये अदादिः + क्तवतुँ (नपुं) = जागरा
जागृ - जागृ निद्राक्षये अदादिः + ल्युट् = जागरितः