संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

छष् - छषँ हिंसायाम् भ्वादिः + क्त्वा = छषित्वा
छष् - छषँ हिंसायाम् भ्वादिः + अनीयर् (स्त्री) = छषिता
छष् - छषँ हिंसायाम् भ्वादिः + ल्युट् = छषणम्
छष् - छषँ हिंसायाम् भ्वादिः + क्तिन् = छाषः
छष् - छषँ हिंसायाम् भ्वादिः + शानच् (नपुं) = छषमाणम्