संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चय् - चयँ गतौ भ्वादिः + ल्युट् = चयनम्
चय् - चयँ गतौ भ्वादिः + ण्वुल् (नपुं) = चयमानः
चय् - चयँ गतौ भ्वादिः + तृच् (पुं) = चयितुम्
चय् - चयँ गतौ भ्वादिः + ण्यत् (नपुं) = चयमानः
चय् - चयँ गतौ भ्वादिः + क्त (नपुं) = चयितम्