संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'चन्दितवान्' इति रूपं 'चन्द् + णिच् - चदिँ आह्लादे दीप्तौ च भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?