संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गॄ - गॄ शब्दे क्र्यादिः + अच् (नपुं) = गलम्
गॄ - गॄ शब्दे क्र्यादिः + क्त (पुं) = गीर्णः
गॄ - गॄ शब्दे क्र्यादिः + तुमुँन् = गलीतव्या / गरीतव्या / गलितव्या / गरितव्या
गॄ - गॄ शब्दे क्र्यादिः + ण्यत् (नपुं) = गलः / गरः
गॄ - गॄ शब्दे क्र्यादिः + तृच् (पुं) = गलीता