संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुर् - गुरीँ उद्यमने तुदादिः + ल्युट् = गोर्या
गुर् - गुरीँ उद्यमने तुदादिः + तुमुँन् = गुरितुम्
गुर् - गुरीँ उद्यमने तुदादिः + क्तिन् = गूर्तिः
गुर् - गुरीँ उद्यमने तुदादिः + ल्युट् = गुरणम्
गुर् - गुरीँ उद्यमने तुदादिः + क (पुं) = गुरः