संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुध् - गुधँ रोषे क्र्यादिः + घञ् = गोधः
गुध् - गुधँ रोषे क्र्यादिः + क (नपुं) = गुधम्
गुध् - गुधँ रोषे क्र्यादिः + शतृँ (नपुं) = गुध्नद्
गुध् - गुधँ रोषे क्र्यादिः + ण्वुल् (पुं) = गोध्यः
गुध् - गुधँ रोषे क्र्यादिः + अङ् = गोधनीयम्