संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गुञ्ज् - गुजिँ अव्यक्ते शब्दे भ्वादिः + अ = गुञ्जा
गुञ्ज् - गुजिँ अव्यक्ते शब्दे भ्वादिः + ण्वुल् (नपुं) = गुञ्जकम्
गुञ्ज् - गुजिँ अव्यक्ते शब्दे भ्वादिः + शतृँ (पुं) = गुञ्जन्
गुञ्ज् - गुजिँ अव्यक्ते शब्दे भ्वादिः + तृच् (नपुं) = गुञ्जितृ
गुञ्ज् - गुजिँ अव्यक्ते शब्दे भ्वादिः + अ = गुञ्जः