संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'गर्दिका' इति रूपं 'गर्द् - गर्दँ शब्दे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?