संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः + अनीयर् (स्त्री) = खूर्दनीया
खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः + अ = खूर्दा
खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः + ल्युट् = खूर्दितुम्
खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः + तृच् (पुं) = खूर्दिता
खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः + अ = खूर्दितः