संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षुर् - क्षुरँ सञ्चये भ्वादिः + क (नपुं) = क्षुरम्
क्षुर् - क्षुरँ सञ्चये भ्वादिः + अनीयर् (पुं) = क्षोरणीयः
क्षुर् - क्षुरँ सञ्चये भ्वादिः + ण्वुल् (नपुं) = क्षोरितव्यः
क्षुर् - क्षुरँ सञ्चये भ्वादिः + घञ् = क्षोरः
क्षुर् - क्षुरँ सञ्चये भ्वादिः + घञ् = क्षोरितवान्