संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'क्षोभितव्यः' इति रूपं 'क्षुभ् - क्षुभँ सञ्चलने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?