संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षीव् - क्षीवृँ मदे इत्येके भ्वादिः + ल्युट् = क्षीवितव्यः
क्षीव् - क्षीवृँ मदे इत्येके भ्वादिः + ल्युट् = क्षीवणम्
क्षीव् - क्षीवृँ मदे इत्येके भ्वादिः + क (स्त्री) = क्षीवा
क्षीव् - क्षीवृँ मदे इत्येके भ्वादिः + अनीयर् (पुं) = क्षीवणम्
क्षीव् - क्षीवृँ मदे इत्येके भ्वादिः + क्त्वा = क्षीविता