संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'क्षेणनीया' इति रूपं 'क्षिण् - क्षिणुँ हिंसायाम् च तनादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?