संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृष् - कृषँ विलेखने भ्वादिः + क (स्त्री) = कृषा
कृष् - कृषँ विलेखने भ्वादिः + शतृँ (पुं) = कर्षन्
कृष् - कृषँ विलेखने भ्वादिः + अनीयर् (स्त्री) = कर्षकम्
कृष् - कृषँ विलेखने भ्वादिः + अनीयर् (स्त्री) = कर्षणीया
कृष् - कृषँ विलेखने भ्वादिः + ल्युट् = कर्षणम्