संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृड् - कृडँ घनत्वे तुदादिः + शतृँ (नपुं) = कृडद्
कृड् - कृडँ घनत्वे तुदादिः + क्तिन् = कृडितवान्
कृड् - कृडँ घनत्वे तुदादिः + ण्वुल् (पुं) = कृडः
कृड् - कृडँ घनत्वे तुदादिः + तुमुँन् = कृडितुम्
कृड् - कृडँ घनत्वे तुदादिः + क्तवतुँ (नपुं) = कृडितवद्