संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कुल् - कुलँ संस्त्याने बन्धु... भ्वादिः + क्तवतुँ (पुं) = कोलितवान्
कुल् - कुलँ संस्त्याने बन्धु... भ्वादिः + ल्युट् = कोल्यम्
कुल् - कुलँ संस्त्याने बन्धु... भ्वादिः + ण्वुल् (पुं) = कोलितव्या
कुल् - कुलँ संस्त्याने बन्धु... भ्वादिः + घञ् = कोलः
कुल् - कुलँ संस्त्याने बन्धु... भ्वादिः + ल्युट् = कोलनम्