संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः + ल्युट् = काङ्क्षणम्
काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः + शतृँ (पुं) = काङ्क्षितः
काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः + अनीयर् (नपुं) = काङ्क्षणीयम्
काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः + क्त्वा = काङ्क्षित्वा
काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः + अच् (नपुं) = काङ्क्षिता