संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

एज् - एजृँ दीप्तौ भ्वादिः + ण्यत् (नपुं) = एज्यम्
एज् - एजृँ दीप्तौ भ्वादिः + अच् (स्त्री) = एजा
एज् - एजृँ दीप्तौ भ्वादिः + अ = एजितव्या
एज् - एजृँ दीप्तौ भ्वादिः + क्त्वा = एजितवद्
एज् - एजृँ दीप्तौ भ्वादिः + क्त (पुं) = एजा