संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऋष् - ऋषीँ गतौ तुदादिः + घञ् = अर्षः
ऋष् - ऋषीँ गतौ तुदादिः + अनीयर् (पुं) = अर्षणीयः
ऋष् - ऋषीँ गतौ तुदादिः + तव्य (स्त्री) = अर्षकः
ऋष् - ऋषीँ गतौ तुदादिः + क्त्वा = अर्षित्वा
ऋष् - ऋषीँ गतौ तुदादिः + तृच् (स्त्री) = ऋषन्