संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + तृच् (पुं) = अर्जयिता
ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + शतृँ (नपुं) = अर्ज्यम्
ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + यत् (पुं) = अर्जिता
ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + शतृँ (पुं) = अर्ज्या
ऋज् + णिच् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + तुमुँन् = अर्जयितुम्