संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उ - उङ् शब्दे भ्वादिः + अनीयर् (पुं) = अवनीयः
उ - उङ् शब्दे भ्वादिः + ण्यत् (नपुं) = अवः
उ - उङ् शब्दे भ्वादिः + तृच् (नपुं) = अवनीयः
उ - उङ् शब्दे भ्वादिः + अप् = अवः
उ - उङ् शब्दे भ्वादिः + अच् (नपुं) = आव्यः