संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'उप + श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः' धातो: तथा 'ल्यप्' प्रत्ययस्य संयोगेन किं रूपं भवति ?