संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + वर्च् - वर्चँ दीप्तौ भ्वादिः + तव्य (स्त्री) = उपवर्चितव्या
उप + वर्च् - वर्चँ दीप्तौ भ्वादिः + अच् (पुं) = उपवर्चः
उप + वर्च् - वर्चँ दीप्तौ भ्वादिः + ल्युट् = उपवर्चनम्
उप + वर्च् - वर्चँ दीप्तौ भ्वादिः + क्त (स्त्री) = उपवर्चिता
उप + वर्च् - वर्चँ दीप्तौ भ्वादिः + ण्वुल् (स्त्री) = उपवर्चिका