संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + घञ् = उपेङ्खः
उप + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + तुमुँन् = उपेङ्खितुम्
उप + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + क (पुं) = उपेङ्खः
उप + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + ल्युट् = उपेङ्खनम्
उप + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = उपेङ्खिका