संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + राघ् - राघृँ सामर्थ्ये भ्वादिः + घञ् = उद्राघ्यम्
उत् + राघ् - राघृँ सामर्थ्ये भ्वादिः + तुमुँन् = उद्राघितुम्
उत् + राघ् - राघृँ सामर्थ्ये भ्वादिः + तव्य (नपुं) = उद्राघिता
उत् + राघ् - राघृँ सामर्थ्ये भ्वादिः + अच् (स्त्री) = उद्राघा
उत् + राघ् - राघृँ सामर्थ्ये भ्वादिः + ल्यप् = उद्राघ्य