संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = उदिङ्खितवती
उत् + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = उदिङ्ख्यः
उत् + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + अ = उदिङ्खा
उत् + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + घञ् = उदिङ्खम्
उत् + इङ्ख् - इखिँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = उदिङ्खनीयः