संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः + ल्यप् = आश्विन्दितवती
आङ् + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः + ण्यत् (स्त्री) = आश्विन्दकः
आङ् + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः + शानच् (नपुं) = आश्विन्दा
आङ् + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः + अ = आश्विन्दितवती
आङ् + श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः + क (स्त्री) = आश्विन्दा