संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + अनीयर् (नपुं) = आलिङ्खनम्
आङ् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ण्वुल् (स्त्री) = आलिङ्खिका
आङ् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + घञ् = आलिङ्खनीयः
आङ् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + घञ् = आलिङ्खनीया
आङ् + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्तवतुँ (स्त्री) = आलिङ्खितवती