संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + लङ्ग् - लगिँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = आलङ्गितवती
आङ् + लङ्ग् - लगिँ गत्यर्थः भ्वादिः + शतृँ (नपुं) = आलङ्गा
आङ् + लङ्ग् - लगिँ गत्यर्थः भ्वादिः + ल्युट् = आलङ्गनम्
आङ् + लङ्ग् - लगिँ गत्यर्थः भ्वादिः + अ = आलङ्गितव्या
आङ् + लङ्ग् - लगिँ गत्यर्थः भ्वादिः + तुमुँन् = आलङ्गितुम्