संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = आनङ्खितवान्
आङ् + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = आनङ्खन्ती
आङ् + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = आनङ्खा
आङ् + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = आनङ्खन्ती
आङ् + नङ्ख् - णखिँ गत्यर्थः भ्वादिः + तुमुँन् = आनङ्ख्य